Declension table of ?samākṣepa

Deva

MasculineSingularDualPlural
Nominativesamākṣepaḥ samākṣepau samākṣepāḥ
Vocativesamākṣepa samākṣepau samākṣepāḥ
Accusativesamākṣepam samākṣepau samākṣepān
Instrumentalsamākṣepeṇa samākṣepābhyām samākṣepaiḥ samākṣepebhiḥ
Dativesamākṣepāya samākṣepābhyām samākṣepebhyaḥ
Ablativesamākṣepāt samākṣepābhyām samākṣepebhyaḥ
Genitivesamākṣepasya samākṣepayoḥ samākṣepāṇām
Locativesamākṣepe samākṣepayoḥ samākṣepeṣu

Compound samākṣepa -

Adverb -samākṣepam -samākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria