Declension table of ?samājñapta

Deva

MasculineSingularDualPlural
Nominativesamājñaptaḥ samājñaptau samājñaptāḥ
Vocativesamājñapta samājñaptau samājñaptāḥ
Accusativesamājñaptam samājñaptau samājñaptān
Instrumentalsamājñaptena samājñaptābhyām samājñaptaiḥ samājñaptebhiḥ
Dativesamājñaptāya samājñaptābhyām samājñaptebhyaḥ
Ablativesamājñaptāt samājñaptābhyām samājñaptebhyaḥ
Genitivesamājñaptasya samājñaptayoḥ samājñaptānām
Locativesamājñapte samājñaptayoḥ samājñapteṣu

Compound samājñapta -

Adverb -samājñaptam -samājñaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria