Declension table of ?samājñā

Deva

FeminineSingularDualPlural
Nominativesamājñā samājñe samājñāḥ
Vocativesamājñe samājñe samājñāḥ
Accusativesamājñām samājñe samājñāḥ
Instrumentalsamājñayā samājñābhyām samājñābhiḥ
Dativesamājñāyai samājñābhyām samājñābhyaḥ
Ablativesamājñāyāḥ samājñābhyām samājñābhyaḥ
Genitivesamājñāyāḥ samājñayoḥ samājñānām
Locativesamājñāyām samājñayoḥ samājñāsu

Adverb -samājñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria