Declension table of ?samājuhūṣamāṇa

Deva

NeuterSingularDualPlural
Nominativesamājuhūṣamāṇam samājuhūṣamāṇe samājuhūṣamāṇāni
Vocativesamājuhūṣamāṇa samājuhūṣamāṇe samājuhūṣamāṇāni
Accusativesamājuhūṣamāṇam samājuhūṣamāṇe samājuhūṣamāṇāni
Instrumentalsamājuhūṣamāṇena samājuhūṣamāṇābhyām samājuhūṣamāṇaiḥ
Dativesamājuhūṣamāṇāya samājuhūṣamāṇābhyām samājuhūṣamāṇebhyaḥ
Ablativesamājuhūṣamāṇāt samājuhūṣamāṇābhyām samājuhūṣamāṇebhyaḥ
Genitivesamājuhūṣamāṇasya samājuhūṣamāṇayoḥ samājuhūṣamāṇānām
Locativesamājuhūṣamāṇe samājuhūṣamāṇayoḥ samājuhūṣamāṇeṣu

Compound samājuhūṣamāṇa -

Adverb -samājuhūṣamāṇam -samājuhūṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria