Declension table of samāhvāna

Deva

NeuterSingularDualPlural
Nominativesamāhvānam samāhvāne samāhvānāni
Vocativesamāhvāna samāhvāne samāhvānāni
Accusativesamāhvānam samāhvāne samāhvānāni
Instrumentalsamāhvānena samāhvānābhyām samāhvānaiḥ
Dativesamāhvānāya samāhvānābhyām samāhvānebhyaḥ
Ablativesamāhvānāt samāhvānābhyām samāhvānebhyaḥ
Genitivesamāhvānasya samāhvānayoḥ samāhvānānām
Locativesamāhvāne samāhvānayoḥ samāhvāneṣu

Compound samāhvāna -

Adverb -samāhvānam -samāhvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria