Declension table of ?samāhūtā

Deva

FeminineSingularDualPlural
Nominativesamāhūtā samāhūte samāhūtāḥ
Vocativesamāhūte samāhūte samāhūtāḥ
Accusativesamāhūtām samāhūte samāhūtāḥ
Instrumentalsamāhūtayā samāhūtābhyām samāhūtābhiḥ
Dativesamāhūtāyai samāhūtābhyām samāhūtābhyaḥ
Ablativesamāhūtāyāḥ samāhūtābhyām samāhūtābhyaḥ
Genitivesamāhūtāyāḥ samāhūtayoḥ samāhūtānām
Locativesamāhūtāyām samāhūtayoḥ samāhūtāsu

Adverb -samāhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria