Declension table of ?samāhitadhī_ā

Deva

FeminineSingularDualPlural
Nominativesamāhitadhī_ā samāhitadhī_e samāhitadhī_āḥ
Vocativesamāhitadhī_e samāhitadhī_e samāhitadhī_āḥ
Accusativesamāhitadhī_ām samāhitadhī_e samāhitadhī_āḥ
Instrumentalsamāhitadhī_ayā samāhitadhī_ābhyām samāhitadhī_ābhiḥ
Dativesamāhitadhī_āyai samāhitadhī_ābhyām samāhitadhī_ābhyaḥ
Ablativesamāhitadhī_āyāḥ samāhitadhī_ābhyām samāhitadhī_ābhyaḥ
Genitivesamāhitadhī_āyāḥ samāhitadhī_ayoḥ samāhitadhī_ānām
Locativesamāhitadhī_āyām samāhitadhī_ayoḥ samāhitadhī_āsu

Adverb -samāhitadhī_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria