Declension table of ?samāhitātman

Deva

MasculineSingularDualPlural
Nominativesamāhitātmā samāhitātmānau samāhitātmānaḥ
Vocativesamāhitātman samāhitātmānau samāhitātmānaḥ
Accusativesamāhitātmānam samāhitātmānau samāhitātmanaḥ
Instrumentalsamāhitātmanā samāhitātmabhyām samāhitātmabhiḥ
Dativesamāhitātmane samāhitātmabhyām samāhitātmabhyaḥ
Ablativesamāhitātmanaḥ samāhitātmabhyām samāhitātmabhyaḥ
Genitivesamāhitātmanaḥ samāhitātmanoḥ samāhitātmanām
Locativesamāhitātmani samāhitātmanoḥ samāhitātmasu

Compound samāhitātma -

Adverb -samāhitātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria