Declension table of ?samāhitā

Deva

FeminineSingularDualPlural
Nominativesamāhitā samāhite samāhitāḥ
Vocativesamāhite samāhite samāhitāḥ
Accusativesamāhitām samāhite samāhitāḥ
Instrumentalsamāhitayā samāhitābhyām samāhitābhiḥ
Dativesamāhitāyai samāhitābhyām samāhitābhyaḥ
Ablativesamāhitāyāḥ samāhitābhyām samāhitābhyaḥ
Genitivesamāhitāyāḥ samāhitayoḥ samāhitānām
Locativesamāhitāyām samāhitayoḥ samāhitāsu

Adverb -samāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria