Declension table of samāhita

Deva

MasculineSingularDualPlural
Nominativesamāhitaḥ samāhitau samāhitāḥ
Vocativesamāhita samāhitau samāhitāḥ
Accusativesamāhitam samāhitau samāhitān
Instrumentalsamāhitena samāhitābhyām samāhitaiḥ samāhitebhiḥ
Dativesamāhitāya samāhitābhyām samāhitebhyaḥ
Ablativesamāhitāt samāhitābhyām samāhitebhyaḥ
Genitivesamāhitasya samāhitayoḥ samāhitānām
Locativesamāhite samāhitayoḥ samāhiteṣu

Compound samāhita -

Adverb -samāhitam -samāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria