Declension table of ?samāgantavya

Deva

NeuterSingularDualPlural
Nominativesamāgantavyam samāgantavye samāgantavyāni
Vocativesamāgantavya samāgantavye samāgantavyāni
Accusativesamāgantavyam samāgantavye samāgantavyāni
Instrumentalsamāgantavyena samāgantavyābhyām samāgantavyaiḥ
Dativesamāgantavyāya samāgantavyābhyām samāgantavyebhyaḥ
Ablativesamāgantavyāt samāgantavyābhyām samāgantavyebhyaḥ
Genitivesamāgantavyasya samāgantavyayoḥ samāgantavyānām
Locativesamāgantavye samāgantavyayoḥ samāgantavyeṣu

Compound samāgantavya -

Adverb -samāgantavyam -samāgantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria