Declension table of ?samāgaminī

Deva

FeminineSingularDualPlural
Nominativesamāgaminī samāgaminyau samāgaminyaḥ
Vocativesamāgamini samāgaminyau samāgaminyaḥ
Accusativesamāgaminīm samāgaminyau samāgaminīḥ
Instrumentalsamāgaminyā samāgaminībhyām samāgaminībhiḥ
Dativesamāgaminyai samāgaminībhyām samāgaminībhyaḥ
Ablativesamāgaminyāḥ samāgaminībhyām samāgaminībhyaḥ
Genitivesamāgaminyāḥ samāgaminyoḥ samāgaminīnām
Locativesamāgaminyām samāgaminyoḥ samāgaminīṣu

Compound samāgamini - samāgaminī -

Adverb -samāgamini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria