Declension table of ?samāgamin

Deva

NeuterSingularDualPlural
Nominativesamāgami samāgaminī samāgamīni
Vocativesamāgamin samāgami samāgaminī samāgamīni
Accusativesamāgami samāgaminī samāgamīni
Instrumentalsamāgaminā samāgamibhyām samāgamibhiḥ
Dativesamāgamine samāgamibhyām samāgamibhyaḥ
Ablativesamāgaminaḥ samāgamibhyām samāgamibhyaḥ
Genitivesamāgaminaḥ samāgaminoḥ samāgaminām
Locativesamāgamini samāgaminoḥ samāgamiṣu

Compound samāgami -

Adverb -samāgami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria