Declension table of samādiṣṭa

Deva

MasculineSingularDualPlural
Nominativesamādiṣṭaḥ samādiṣṭau samādiṣṭāḥ
Vocativesamādiṣṭa samādiṣṭau samādiṣṭāḥ
Accusativesamādiṣṭam samādiṣṭau samādiṣṭān
Instrumentalsamādiṣṭena samādiṣṭābhyām samādiṣṭaiḥ samādiṣṭebhiḥ
Dativesamādiṣṭāya samādiṣṭābhyām samādiṣṭebhyaḥ
Ablativesamādiṣṭāt samādiṣṭābhyām samādiṣṭebhyaḥ
Genitivesamādiṣṭasya samādiṣṭayoḥ samādiṣṭānām
Locativesamādiṣṭe samādiṣṭayoḥ samādiṣṭeṣu

Compound samādiṣṭa -

Adverb -samādiṣṭam -samādiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria