सुबन्तावली ?समाधियोगर्द्धितपोविद्याविरक्तिमत्

Roma

नपुंसकम्एकद्विबहु
प्रथमासमाधियोगर्द्धितपोविद्याविरक्तिमत् समाधियोगर्द्धितपोविद्याविरक्तिमन्ती समाधियोगर्द्धितपोविद्याविरक्तिमती समाधियोगर्द्धितपोविद्याविरक्तिमन्ति
सम्बोधनम्समाधियोगर्द्धितपोविद्याविरक्तिमत् समाधियोगर्द्धितपोविद्याविरक्तिमन्ती समाधियोगर्द्धितपोविद्याविरक्तिमती समाधियोगर्द्धितपोविद्याविरक्तिमन्ति
द्वितीयासमाधियोगर्द्धितपोविद्याविरक्तिमत् समाधियोगर्द्धितपोविद्याविरक्तिमन्ती समाधियोगर्द्धितपोविद्याविरक्तिमती समाधियोगर्द्धितपोविद्याविरक्तिमन्ति
तृतीयासमाधियोगर्द्धितपोविद्याविरक्तिमता समाधियोगर्द्धितपोविद्याविरक्तिमद्भ्याम् समाधियोगर्द्धितपोविद्याविरक्तिमद्भिः
चतुर्थीसमाधियोगर्द्धितपोविद्याविरक्तिमते समाधियोगर्द्धितपोविद्याविरक्तिमद्भ्याम् समाधियोगर्द्धितपोविद्याविरक्तिमद्भ्यः
पञ्चमीसमाधियोगर्द्धितपोविद्याविरक्तिमतः समाधियोगर्द्धितपोविद्याविरक्तिमद्भ्याम् समाधियोगर्द्धितपोविद्याविरक्तिमद्भ्यः
षष्ठीसमाधियोगर्द्धितपोविद्याविरक्तिमतः समाधियोगर्द्धितपोविद्याविरक्तिमतोः समाधियोगर्द्धितपोविद्याविरक्तिमताम्
सप्तमीसमाधियोगर्द्धितपोविद्याविरक्तिमति समाधियोगर्द्धितपोविद्याविरक्तिमतोः समाधियोगर्द्धितपोविद्याविरक्तिमत्सु

अव्यय ॰समाधियोगर्द्धितपोविद्याविरक्तिमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria