Declension table of ?samādhitā

Deva

FeminineSingularDualPlural
Nominativesamādhitā samādhite samādhitāḥ
Vocativesamādhite samādhite samādhitāḥ
Accusativesamādhitām samādhite samādhitāḥ
Instrumentalsamādhitayā samādhitābhyām samādhitābhiḥ
Dativesamādhitāyai samādhitābhyām samādhitābhyaḥ
Ablativesamādhitāyāḥ samādhitābhyām samādhitābhyaḥ
Genitivesamādhitāyāḥ samādhitayoḥ samādhitānām
Locativesamādhitāyām samādhitayoḥ samādhitāsu

Adverb -samādhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria