Declension table of ?samādhirāja

Deva

MasculineSingularDualPlural
Nominativesamādhirājaḥ samādhirājau samādhirājāḥ
Vocativesamādhirāja samādhirājau samādhirājāḥ
Accusativesamādhirājam samādhirājau samādhirājān
Instrumentalsamādhirājena samādhirājābhyām samādhirājaiḥ samādhirājebhiḥ
Dativesamādhirājāya samādhirājābhyām samādhirājebhyaḥ
Ablativesamādhirājāt samādhirājābhyām samādhirājebhyaḥ
Genitivesamādhirājasya samādhirājayoḥ samādhirājānām
Locativesamādhirāje samādhirājayoḥ samādhirājeṣu

Compound samādhirāja -

Adverb -samādhirājam -samādhirājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria