Declension table of ?samādhimatī

Deva

FeminineSingularDualPlural
Nominativesamādhimatī samādhimatyau samādhimatyaḥ
Vocativesamādhimati samādhimatyau samādhimatyaḥ
Accusativesamādhimatīm samādhimatyau samādhimatīḥ
Instrumentalsamādhimatyā samādhimatībhyām samādhimatībhiḥ
Dativesamādhimatyai samādhimatībhyām samādhimatībhyaḥ
Ablativesamādhimatyāḥ samādhimatībhyām samādhimatībhyaḥ
Genitivesamādhimatyāḥ samādhimatyoḥ samādhimatīnām
Locativesamādhimatyām samādhimatyoḥ samādhimatīṣu

Compound samādhimati - samādhimatī -

Adverb -samādhimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria