Declension table of ?samādheya

Deva

NeuterSingularDualPlural
Nominativesamādheyam samādheye samādheyāni
Vocativesamādheya samādheye samādheyāni
Accusativesamādheyam samādheye samādheyāni
Instrumentalsamādheyena samādheyābhyām samādheyaiḥ
Dativesamādheyāya samādheyābhyām samādheyebhyaḥ
Ablativesamādheyāt samādheyābhyām samādheyebhyaḥ
Genitivesamādheyasya samādheyayoḥ samādheyānām
Locativesamādheye samādheyayoḥ samādheyeṣu

Compound samādheya -

Adverb -samādheyam -samādheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria