Declension table of ?samādhātavya

Deva

NeuterSingularDualPlural
Nominativesamādhātavyam samādhātavye samādhātavyāni
Vocativesamādhātavya samādhātavye samādhātavyāni
Accusativesamādhātavyam samādhātavye samādhātavyāni
Instrumentalsamādhātavyena samādhātavyābhyām samādhātavyaiḥ
Dativesamādhātavyāya samādhātavyābhyām samādhātavyebhyaḥ
Ablativesamādhātavyāt samādhātavyābhyām samādhātavyebhyaḥ
Genitivesamādhātavyasya samādhātavyayoḥ samādhātavyānām
Locativesamādhātavye samādhātavyayoḥ samādhātavyeṣu

Compound samādhātavya -

Adverb -samādhātavyam -samādhātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria