Declension table of ?samādhānīyā

Deva

FeminineSingularDualPlural
Nominativesamādhānīyā samādhānīye samādhānīyāḥ
Vocativesamādhānīye samādhānīye samādhānīyāḥ
Accusativesamādhānīyām samādhānīye samādhānīyāḥ
Instrumentalsamādhānīyayā samādhānīyābhyām samādhānīyābhiḥ
Dativesamādhānīyāyai samādhānīyābhyām samādhānīyābhyaḥ
Ablativesamādhānīyāyāḥ samādhānīyābhyām samādhānīyābhyaḥ
Genitivesamādhānīyāyāḥ samādhānīyayoḥ samādhānīyānām
Locativesamādhānīyāyām samādhānīyayoḥ samādhānīyāsu

Adverb -samādhānīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria