Declension table of ?samādhānarūpaka

Deva

NeuterSingularDualPlural
Nominativesamādhānarūpakam samādhānarūpake samādhānarūpakāṇi
Vocativesamādhānarūpaka samādhānarūpake samādhānarūpakāṇi
Accusativesamādhānarūpakam samādhānarūpake samādhānarūpakāṇi
Instrumentalsamādhānarūpakeṇa samādhānarūpakābhyām samādhānarūpakaiḥ
Dativesamādhānarūpakāya samādhānarūpakābhyām samādhānarūpakebhyaḥ
Ablativesamādhānarūpakāt samādhānarūpakābhyām samādhānarūpakebhyaḥ
Genitivesamādhānarūpakasya samādhānarūpakayoḥ samādhānarūpakāṇām
Locativesamādhānarūpake samādhānarūpakayoḥ samādhānarūpakeṣu

Compound samādhānarūpaka -

Adverb -samādhānarūpakam -samādhānarūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria