Declension table of ?samādattā

Deva

FeminineSingularDualPlural
Nominativesamādattā samādatte samādattāḥ
Vocativesamādatte samādatte samādattāḥ
Accusativesamādattām samādatte samādattāḥ
Instrumentalsamādattayā samādattābhyām samādattābhiḥ
Dativesamādattāyai samādattābhyām samādattābhyaḥ
Ablativesamādattāyāḥ samādattābhyām samādattābhyaḥ
Genitivesamādattāyāḥ samādattayoḥ samādattānām
Locativesamādattāyām samādattayoḥ samādattāsu

Adverb -samādattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria