Declension table of ?samādatta

Deva

MasculineSingularDualPlural
Nominativesamādattaḥ samādattau samādattāḥ
Vocativesamādatta samādattau samādattāḥ
Accusativesamādattam samādattau samādattān
Instrumentalsamādattena samādattābhyām samādattaiḥ samādattebhiḥ
Dativesamādattāya samādattābhyām samādattebhyaḥ
Ablativesamādattāt samādattābhyām samādattebhyaḥ
Genitivesamādattasya samādattayoḥ samādattānām
Locativesamādatte samādattayoḥ samādatteṣu

Compound samādatta -

Adverb -samādattam -samādattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria