Declension table of ?samācitā

Deva

FeminineSingularDualPlural
Nominativesamācitā samācite samācitāḥ
Vocativesamācite samācite samācitāḥ
Accusativesamācitām samācite samācitāḥ
Instrumentalsamācitayā samācitābhyām samācitābhiḥ
Dativesamācitāyai samācitābhyām samācitābhyaḥ
Ablativesamācitāyāḥ samācitābhyām samācitābhyaḥ
Genitivesamācitāyāḥ samācitayoḥ samācitānām
Locativesamācitāyām samācitayoḥ samācitāsu

Adverb -samācitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria