Declension table of ?samṛdhā

Deva

FeminineSingularDualPlural
Nominativesamṛdhā samṛdhe samṛdhāḥ
Vocativesamṛdhe samṛdhe samṛdhāḥ
Accusativesamṛdhām samṛdhe samṛdhāḥ
Instrumentalsamṛdhayā samṛdhābhyām samṛdhābhiḥ
Dativesamṛdhāyai samṛdhābhyām samṛdhābhyaḥ
Ablativesamṛdhāyāḥ samṛdhābhyām samṛdhābhyaḥ
Genitivesamṛdhāyāḥ samṛdhayoḥ samṛdhānām
Locativesamṛdhāyām samṛdhayoḥ samṛdhāsu

Adverb -samṛdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria