Declension table of ?samṛddhavega

Deva

MasculineSingularDualPlural
Nominativesamṛddhavegaḥ samṛddhavegau samṛddhavegāḥ
Vocativesamṛddhavega samṛddhavegau samṛddhavegāḥ
Accusativesamṛddhavegam samṛddhavegau samṛddhavegān
Instrumentalsamṛddhavegena samṛddhavegābhyām samṛddhavegaiḥ samṛddhavegebhiḥ
Dativesamṛddhavegāya samṛddhavegābhyām samṛddhavegebhyaḥ
Ablativesamṛddhavegāt samṛddhavegābhyām samṛddhavegebhyaḥ
Genitivesamṛddhavegasya samṛddhavegayoḥ samṛddhavegānām
Locativesamṛddhavege samṛddhavegayoḥ samṛddhavegeṣu

Compound samṛddhavega -

Adverb -samṛddhavegam -samṛddhavegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria