Declension table of ?samṛddhatejasā

Deva

FeminineSingularDualPlural
Nominativesamṛddhatejasā samṛddhatejase samṛddhatejasāḥ
Vocativesamṛddhatejase samṛddhatejase samṛddhatejasāḥ
Accusativesamṛddhatejasām samṛddhatejase samṛddhatejasāḥ
Instrumentalsamṛddhatejasayā samṛddhatejasābhyām samṛddhatejasābhiḥ
Dativesamṛddhatejasāyai samṛddhatejasābhyām samṛddhatejasābhyaḥ
Ablativesamṛddhatejasāyāḥ samṛddhatejasābhyām samṛddhatejasābhyaḥ
Genitivesamṛddhatejasāyāḥ samṛddhatejasayoḥ samṛddhatejasānām
Locativesamṛddhatejasāyām samṛddhatejasayoḥ samṛddhatejasāsu

Adverb -samṛddhatejasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria