Declension table of ?samṛddhatejas

Deva

MasculineSingularDualPlural
Nominativesamṛddhatejāḥ samṛddhatejasau samṛddhatejasaḥ
Vocativesamṛddhatejaḥ samṛddhatejasau samṛddhatejasaḥ
Accusativesamṛddhatejasam samṛddhatejasau samṛddhatejasaḥ
Instrumentalsamṛddhatejasā samṛddhatejobhyām samṛddhatejobhiḥ
Dativesamṛddhatejase samṛddhatejobhyām samṛddhatejobhyaḥ
Ablativesamṛddhatejasaḥ samṛddhatejobhyām samṛddhatejobhyaḥ
Genitivesamṛddhatejasaḥ samṛddhatejasoḥ samṛddhatejasām
Locativesamṛddhatejasi samṛddhatejasoḥ samṛddhatejaḥsu

Compound samṛddhatejas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria