Declension table of ?salyamāna

Deva

NeuterSingularDualPlural
Nominativesalyamānam salyamāne salyamānāni
Vocativesalyamāna salyamāne salyamānāni
Accusativesalyamānam salyamāne salyamānāni
Instrumentalsalyamānena salyamānābhyām salyamānaiḥ
Dativesalyamānāya salyamānābhyām salyamānebhyaḥ
Ablativesalyamānāt salyamānābhyām salyamānebhyaḥ
Genitivesalyamānasya salyamānayoḥ salyamānānām
Locativesalyamāne salyamānayoḥ salyamāneṣu

Compound salyamāna -

Adverb -salyamānam -salyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria