Declension table of ?saltavatī

Deva

FeminineSingularDualPlural
Nominativesaltavatī saltavatyau saltavatyaḥ
Vocativesaltavati saltavatyau saltavatyaḥ
Accusativesaltavatīm saltavatyau saltavatīḥ
Instrumentalsaltavatyā saltavatībhyām saltavatībhiḥ
Dativesaltavatyai saltavatībhyām saltavatībhyaḥ
Ablativesaltavatyāḥ saltavatībhyām saltavatībhyaḥ
Genitivesaltavatyāḥ saltavatyoḥ saltavatīnām
Locativesaltavatyām saltavatyoḥ saltavatīṣu

Compound saltavati - saltavatī -

Adverb -saltavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria