सुबन्तावली ?सलिलस्थलचर

Roma

पुमान्एकद्विबहु
प्रथमासलिलस्थलचरः सलिलस्थलचरौ सलिलस्थलचराः
सम्बोधनम्सलिलस्थलचर सलिलस्थलचरौ सलिलस्थलचराः
द्वितीयासलिलस्थलचरम् सलिलस्थलचरौ सलिलस्थलचरान्
तृतीयासलिलस्थलचरेण सलिलस्थलचराभ्याम् सलिलस्थलचरैः सलिलस्थलचरेभिः
चतुर्थीसलिलस्थलचराय सलिलस्थलचराभ्याम् सलिलस्थलचरेभ्यः
पञ्चमीसलिलस्थलचरात् सलिलस्थलचराभ्याम् सलिलस्थलचरेभ्यः
षष्ठीसलिलस्थलचरस्य सलिलस्थलचरयोः सलिलस्थलचराणाम्
सप्तमीसलिलस्थलचरे सलिलस्थलचरयोः सलिलस्थलचरेषु

समास सलिलस्थलचर

अव्यय ॰सलिलस्थलचरम् ॰सलिलस्थलचरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria