सुबन्तावली ?सलिलसरक

Roma

पुमान्एकद्विबहु
प्रथमासलिलसरकः सलिलसरकौ सलिलसरकाः
सम्बोधनम्सलिलसरक सलिलसरकौ सलिलसरकाः
द्वितीयासलिलसरकम् सलिलसरकौ सलिलसरकान्
तृतीयासलिलसरकेण सलिलसरकाभ्याम् सलिलसरकैः सलिलसरकेभिः
चतुर्थीसलिलसरकाय सलिलसरकाभ्याम् सलिलसरकेभ्यः
पञ्चमीसलिलसरकात् सलिलसरकाभ्याम् सलिलसरकेभ्यः
षष्ठीसलिलसरकस्य सलिलसरकयोः सलिलसरकाणाम्
सप्तमीसलिलसरके सलिलसरकयोः सलिलसरकेषु

समास सलिलसरक

अव्यय ॰सलिलसरकम् ॰सलिलसरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria