सुबन्तावली ?सलिलकुक्कुट

Roma

पुमान्एकद्विबहु
प्रथमासलिलकुक्कुटः सलिलकुक्कुटौ सलिलकुक्कुटाः
सम्बोधनम्सलिलकुक्कुट सलिलकुक्कुटौ सलिलकुक्कुटाः
द्वितीयासलिलकुक्कुटम् सलिलकुक्कुटौ सलिलकुक्कुटान्
तृतीयासलिलकुक्कुटेन सलिलकुक्कुटाभ्याम् सलिलकुक्कुटैः सलिलकुक्कुटेभिः
चतुर्थीसलिलकुक्कुटाय सलिलकुक्कुटाभ्याम् सलिलकुक्कुटेभ्यः
पञ्चमीसलिलकुक्कुटात् सलिलकुक्कुटाभ्याम् सलिलकुक्कुटेभ्यः
षष्ठीसलिलकुक्कुटस्य सलिलकुक्कुटयोः सलिलकुक्कुटानाम्
सप्तमीसलिलकुक्कुटे सलिलकुक्कुटयोः सलिलकुक्कुटेषु

समास सलिलकुक्कुट

अव्यय ॰सलिलकुक्कुटम् ॰सलिलकुक्कुटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria