सुबन्तावली ?सलिलभयदायिनी

Roma

स्त्रीएकद्विबहु
प्रथमासलिलभयदायिनी सलिलभयदायिन्यौ सलिलभयदायिन्यः
सम्बोधनम्सलिलभयदायिनि सलिलभयदायिन्यौ सलिलभयदायिन्यः
द्वितीयासलिलभयदायिनीम् सलिलभयदायिन्यौ सलिलभयदायिनीः
तृतीयासलिलभयदायिन्या सलिलभयदायिनीभ्याम् सलिलभयदायिनीभिः
चतुर्थीसलिलभयदायिन्यै सलिलभयदायिनीभ्याम् सलिलभयदायिनीभ्यः
पञ्चमीसलिलभयदायिन्याः सलिलभयदायिनीभ्याम् सलिलभयदायिनीभ्यः
षष्ठीसलिलभयदायिन्याः सलिलभयदायिन्योः सलिलभयदायिनीनाम्
सप्तमीसलिलभयदायिन्याम् सलिलभयदायिन्योः सलिलभयदायिनीषु

समास सलिलभयदायिनि सलिलभयदायिनी

अव्यय ॰सलिलभयदायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria