सुबन्तावली ?सलिलभय

Roma

नपुंसकम्एकद्विबहु
प्रथमासलिलभयम् सलिलभये सलिलभयानि
सम्बोधनम्सलिलभय सलिलभये सलिलभयानि
द्वितीयासलिलभयम् सलिलभये सलिलभयानि
तृतीयासलिलभयेन सलिलभयाभ्याम् सलिलभयैः
चतुर्थीसलिलभयाय सलिलभयाभ्याम् सलिलभयेभ्यः
पञ्चमीसलिलभयात् सलिलभयाभ्याम् सलिलभयेभ्यः
षष्ठीसलिलभयस्य सलिलभययोः सलिलभयानाम्
सप्तमीसलिलभये सलिलभययोः सलिलभयेषु

समास सलिलभय

अव्यय ॰सलिलभयम् ॰सलिलभयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria