Declension table of ?salīlā

Deva

FeminineSingularDualPlural
Nominativesalīlā salīle salīlāḥ
Vocativesalīle salīle salīlāḥ
Accusativesalīlām salīle salīlāḥ
Instrumentalsalīlayā salīlābhyām salīlābhiḥ
Dativesalīlāyai salīlābhyām salīlābhyaḥ
Ablativesalīlāyāḥ salīlābhyām salīlābhyaḥ
Genitivesalīlāyāḥ salīlayoḥ salīlānām
Locativesalīlāyām salīlayoḥ salīlāsu

Adverb -salīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria