Declension table of ?saliṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesaliṣyamāṇā saliṣyamāṇe saliṣyamāṇāḥ
Vocativesaliṣyamāṇe saliṣyamāṇe saliṣyamāṇāḥ
Accusativesaliṣyamāṇām saliṣyamāṇe saliṣyamāṇāḥ
Instrumentalsaliṣyamāṇayā saliṣyamāṇābhyām saliṣyamāṇābhiḥ
Dativesaliṣyamāṇāyai saliṣyamāṇābhyām saliṣyamāṇābhyaḥ
Ablativesaliṣyamāṇāyāḥ saliṣyamāṇābhyām saliṣyamāṇābhyaḥ
Genitivesaliṣyamāṇāyāḥ saliṣyamāṇayoḥ saliṣyamāṇānām
Locativesaliṣyamāṇāyām saliṣyamāṇayoḥ saliṣyamāṇāsu

Adverb -saliṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria