Declension table of ?saliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesaliṣyamāṇaḥ saliṣyamāṇau saliṣyamāṇāḥ
Vocativesaliṣyamāṇa saliṣyamāṇau saliṣyamāṇāḥ
Accusativesaliṣyamāṇam saliṣyamāṇau saliṣyamāṇān
Instrumentalsaliṣyamāṇena saliṣyamāṇābhyām saliṣyamāṇaiḥ saliṣyamāṇebhiḥ
Dativesaliṣyamāṇāya saliṣyamāṇābhyām saliṣyamāṇebhyaḥ
Ablativesaliṣyamāṇāt saliṣyamāṇābhyām saliṣyamāṇebhyaḥ
Genitivesaliṣyamāṇasya saliṣyamāṇayoḥ saliṣyamāṇānām
Locativesaliṣyamāṇe saliṣyamāṇayoḥ saliṣyamāṇeṣu

Compound saliṣyamāṇa -

Adverb -saliṣyamāṇam -saliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria