सुबन्तावली ?सलवका

Roma

स्त्रीएकद्विबहु
प्रथमासलवका सलवके सलवकाः
सम्बोधनम्सलवके सलवके सलवकाः
द्वितीयासलवकाम् सलवके सलवकाः
तृतीयासलवकया सलवकाभ्याम् सलवकाभिः
चतुर्थीसलवकायै सलवकाभ्याम् सलवकाभ्यः
पञ्चमीसलवकायाः सलवकाभ्याम् सलवकाभ्यः
षष्ठीसलवकायाः सलवकयोः सलवकानाम्
सप्तमीसलवकायाम् सलवकयोः सलवकासु

अव्यय ॰सलवकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria