सुबन्तावली ?सलवक

Roma

नपुंसकम्एकद्विबहु
प्रथमासलवकम् सलवके सलवकानि
सम्बोधनम्सलवक सलवके सलवकानि
द्वितीयासलवकम् सलवके सलवकानि
तृतीयासलवकेन सलवकाभ्याम् सलवकैः
चतुर्थीसलवकाय सलवकाभ्याम् सलवकेभ्यः
पञ्चमीसलवकात् सलवकाभ्याम् सलवकेभ्यः
षष्ठीसलवकस्य सलवकयोः सलवकानाम्
सप्तमीसलवके सलवकयोः सलवकेषु

समास सलवक

अव्यय ॰सलवकम् ॰सलवकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria