सुबन्तावली ?सलवक

Roma

पुमान्एकद्विबहु
प्रथमासलवकः सलवकौ सलवकाः
सम्बोधनम्सलवक सलवकौ सलवकाः
द्वितीयासलवकम् सलवकौ सलवकान्
तृतीयासलवकेन सलवकाभ्याम् सलवकैः सलवकेभिः
चतुर्थीसलवकाय सलवकाभ्याम् सलवकेभ्यः
पञ्चमीसलवकात् सलवकाभ्याम् सलवकेभ्यः
षष्ठीसलवकस्य सलवकयोः सलवकानाम्
सप्तमीसलवके सलवकयोः सलवकेषु

समास सलवक

अव्यय ॰सलवकम् ॰सलवकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria