सुबन्तावली ?सलवणा

Roma

स्त्रीएकद्विबहु
प्रथमासलवणा सलवणे सलवणाः
सम्बोधनम्सलवणे सलवणे सलवणाः
द्वितीयासलवणाम् सलवणे सलवणाः
तृतीयासलवणया सलवणाभ्याम् सलवणाभिः
चतुर्थीसलवणायै सलवणाभ्याम् सलवणाभ्यः
पञ्चमीसलवणायाः सलवणाभ्याम् सलवणाभ्यः
षष्ठीसलवणायाः सलवणयोः सलवणानाम्
सप्तमीसलवणायाम् सलवणयोः सलवणासु

अव्यय ॰सलवणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria