सुबन्तावली ?सलवण

Roma

पुमान्एकद्विबहु
प्रथमासलवणः सलवणौ सलवणाः
सम्बोधनम्सलवण सलवणौ सलवणाः
द्वितीयासलवणम् सलवणौ सलवणान्
तृतीयासलवणेन सलवणाभ्याम् सलवणैः सलवणेभिः
चतुर्थीसलवणाय सलवणाभ्याम् सलवणेभ्यः
पञ्चमीसलवणात् सलवणाभ्याम् सलवणेभ्यः
षष्ठीसलवणस्य सलवणयोः सलवणानाम्
सप्तमीसलवणे सलवणयोः सलवणेषु

समास सलवण

अव्यय ॰सलवणम् ॰सलवणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria