सुबन्तावली ?सलत्

Roma

पुमान्एकद्विबहु
प्रथमासलन् सलन्तौ सलन्तः
सम्बोधनम्सलन् सलन्तौ सलन्तः
द्वितीयासलन्तम् सलन्तौ सलतः
तृतीयासलता सलद्भ्याम् सलद्भिः
चतुर्थीसलते सलद्भ्याम् सलद्भ्यः
पञ्चमीसलतः सलद्भ्याम् सलद्भ्यः
षष्ठीसलतः सलतोः सलताम्
सप्तमीसलति सलतोः सलत्सु

समास सलत्

अव्यय ॰सलन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria