Declension table of ?salantī

Deva

FeminineSingularDualPlural
Nominativesalantī salantyau salantyaḥ
Vocativesalanti salantyau salantyaḥ
Accusativesalantīm salantyau salantīḥ
Instrumentalsalantyā salantībhyām salantībhiḥ
Dativesalantyai salantībhyām salantībhyaḥ
Ablativesalantyāḥ salantībhyām salantībhyaḥ
Genitivesalantyāḥ salantyoḥ salantīnām
Locativesalantyām salantyoḥ salantīṣu

Compound salanti - salantī -

Adverb -salanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria