सुबन्तावली ?सलखक

Roma

पुमान्एकद्विबहु
प्रथमासलखकः सलखकौ सलखकाः
सम्बोधनम्सलखक सलखकौ सलखकाः
द्वितीयासलखकम् सलखकौ सलखकान्
तृतीयासलखकेन सलखकाभ्याम् सलखकैः सलखकेभिः
चतुर्थीसलखकाय सलखकाभ्याम् सलखकेभ्यः
पञ्चमीसलखकात् सलखकाभ्याम् सलखकेभ्यः
षष्ठीसलखकस्य सलखकयोः सलखकानाम्
सप्तमीसलखके सलखकयोः सलखकेषु

समास सलखक

अव्यय ॰सलखकम् ॰सलखकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria