सुबन्तावली ?सकुण्डला

Roma

स्त्रीएकद्विबहु
प्रथमासकुण्डला सकुण्डले सकुण्डलाः
सम्बोधनम्सकुण्डले सकुण्डले सकुण्डलाः
द्वितीयासकुण्डलाम् सकुण्डले सकुण्डलाः
तृतीयासकुण्डलया सकुण्डलाभ्याम् सकुण्डलाभिः
चतुर्थीसकुण्डलायै सकुण्डलाभ्याम् सकुण्डलाभ्यः
पञ्चमीसकुण्डलायाः सकुण्डलाभ्याम् सकुण्डलाभ्यः
षष्ठीसकुण्डलायाः सकुण्डलयोः सकुण्डलानाम्
सप्तमीसकुण्डलायाम् सकुण्डलयोः सकुण्डलासु

अव्यय ॰सकुण्डलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria