Declension table of saktvāḍhaka

Deva

NeuterSingularDualPlural
Nominativesaktvāḍhakam saktvāḍhake saktvāḍhakāni
Vocativesaktvāḍhaka saktvāḍhake saktvāḍhakāni
Accusativesaktvāḍhakam saktvāḍhake saktvāḍhakāni
Instrumentalsaktvāḍhakena saktvāḍhakābhyām saktvāḍhakaiḥ
Dativesaktvāḍhakāya saktvāḍhakābhyām saktvāḍhakebhyaḥ
Ablativesaktvāḍhakāt saktvāḍhakābhyām saktvāḍhakebhyaḥ
Genitivesaktvāḍhakasya saktvāḍhakayoḥ saktvāḍhakānām
Locativesaktvāḍhake saktvāḍhakayoḥ saktvāḍhakeṣu

Compound saktvāḍhaka -

Adverb -saktvāḍhakam -saktvāḍhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria