Declension table of ?saktavatī

Deva

FeminineSingularDualPlural
Nominativesaktavatī saktavatyau saktavatyaḥ
Vocativesaktavati saktavatyau saktavatyaḥ
Accusativesaktavatīm saktavatyau saktavatīḥ
Instrumentalsaktavatyā saktavatībhyām saktavatībhiḥ
Dativesaktavatyai saktavatībhyām saktavatībhyaḥ
Ablativesaktavatyāḥ saktavatībhyām saktavatībhyaḥ
Genitivesaktavatyāḥ saktavatyoḥ saktavatīnām
Locativesaktavatyām saktavatyoḥ saktavatīṣu

Compound saktavati - saktavatī -

Adverb -saktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria